B 334-20 Bṛhajjātaka
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: B 334/20
Title: Bṛhajjātaka
Dimensions: 32.5 x 12.2 cm x 85 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 5/3949
Remarks:
Reel No. B 334-20 Inventory No. 13057
Title Bṛhajjātakavivaraṇa
Author Mahīdhara
Subject Jyotiṣa
Language Sanskrit
Manuscript Details
Script Devanagari
Material Indian paper
State complete
Size 32.5 x 12.0 cm
Folios 85
Lines per Folio 10
Foliation figures on the verso, in the upper left-hand margin under the marginal title bṛ.ṭī.and in the lower right-hand margin
Place of Deposit NAK
Accession No. 5/3949
Manuscript Features
Excerpts
Beginning
śrīgaṇeśāya namaḥ ||
śrīgaṇeśaṃ nṛsiṃhaṃ ca śāradāṃ gurupaṃkajaṃ ||
natvā saṃkṣepato vacmi bṛhajjātakaṭippaṇaṃ || 1 ||
śiṣṭācārapālanāyeṣṭagraṃthāvighnasamāptyai cābaṃtikācāryo varāhamihiro 'rkalabdhavaro gaṇitaskaṃdhānaṃtaraṃ horāgraṃthaṃ cikīrṣur arkādvāksiddhiṃ śārdūlavikrīḍitenāha || mūrttitveti || 1 ||
nānākaras trailokyaprakāśakaḥ sa raviḥ no [']smabhyaṃ vāṇīṃ dadātu | saḥ sa kaḥ yaḥ śaśabhṛtaś caṃdrasya śarīrarakṣeṇa kalpitaḥ yato jalamayaś caṃdraḥ prakāśahīnaḥ sa tu ravikarāḥ pratiphalitājyotsnā bhavaṃti || (fol. 1v1-4)
End
śāstrāvasāne saṃtānātim āryayāha || dinakareti ||
raver vasiṣṭādimuninām ādityadāsasya caraṇanatyā kṛtaḥ prasādo nairmalyaṃ yasyā īdṛśī matir yasya tena mayedaṃ śāstram upakṣitaṃ tasmā(!) prapūrṇo(!)ttṛbhyaḥ pūrvaśāstrakartṛbhyo natir astu || (fol. 85r9-84v1)
Colophon
iti śrīmāhīdharakṛte bṛhajjātakavivaraṇe upasaṃhārādhyāyaḥ ṣaḍviṃśaḥ || 26 || samāpto [']yaṃ graṃthaḥ || || || pustakaṃ śrīkṛṣṇajyotirvidaḥ rāmanagara vāle || bhāū daivajñasyedaṃ pustakaṃ jagajjānātu || (fol. 85v1–3)
Microfilm Details
Reel No. B 334/20
Date of Filming 02-08-1972
Exposures 88
Used Copy Kathmandu
Type of Film positive
Catalogued by MS
Date 26-03-2008
Bibliography