B 334-20 Bṛhajjātaka

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 334/20
Title: Bṛhajjātaka
Dimensions: 32.5 x 12.2 cm x 85 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 5/3949
Remarks:


Reel No. B 334-20 Inventory No. 13057

Title Bṛhajjātakavivaraṇa

Author Mahīdhara

Subject Jyotiṣa

Language Sanskrit

Manuscript Details

Script Devanagari

Material Indian paper

State complete

Size 32.5 x 12.0 cm

Folios 85

Lines per Folio 10

Foliation figures on the verso, in the upper left-hand margin under the marginal title bṛ.ṭī.and in the lower right-hand margin

Place of Deposit NAK

Accession No. 5/3949

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||

śrīgaṇeśaṃ nṛsiṃhaṃ ca śāradāṃ gurupaṃkajaṃ ||

natvā saṃkṣepato vacmi bṛhajjātakaṭippaṇaṃ || 1 ||

śiṣṭācārapālanāyeṣṭagraṃthāvighnasamāptyai cābaṃtikācāryo varāhamihiro 'rkalabdhavaro gaṇitaskaṃdhānaṃtaraṃ horāgraṃthaṃ cikīrṣur arkādvāksiddhiṃ śārdūlavikrīḍitenāha || mūrttitveti || 1 ||

nānākaras trailokyaprakāśakaḥ sa raviḥ no [']smabhyaṃ vāṇīṃ dadātu | saḥ sa kaḥ yaḥ śaśabhṛtaś caṃdrasya śarīrarakṣeṇa kalpitaḥ yato jalamayaś caṃdraḥ prakāśahīnaḥ sa tu ravikarāḥ pratiphalitājyotsnā bhavaṃti || (fol. 1v1-4)

End

śāstrāvasāne saṃtānātim āryayāha || dinakareti ||

raver vasiṣṭādimuninām ādityadāsasya caraṇanatyā kṛtaḥ prasādo nairmalyaṃ yasyā īdṛśī matir yasya tena mayedaṃ śāstram upakṣitaṃ tasmā(!) prapūrṇo(!)ttṛbhyaḥ pūrvaśāstrakartṛbhyo natir astu || (fol. 85r9-84v1)

Colophon

iti śrīmāhīdharakṛte bṛhajjātakavivaraṇe upasaṃhārādhyāyaḥ ṣaḍviṃśaḥ || 26 || samāpto [']yaṃ graṃthaḥ || || || pustakaṃ śrīkṛṣṇajyotirvidaḥ rāmanagara vāle || bhāū daivajñasyedaṃ pustakaṃ jagajjānātu || (fol. 85v1–3)

Microfilm Details

Reel No. B 334/20

Date of Filming 02-08-1972

Exposures 88

Used Copy Kathmandu

Type of Film positive

Catalogued by MS

Date 26-03-2008

Bibliography